सवित्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवित्री, स्त्री, (सूते या । सू + तृच् । ङीप् ।) माता । इति हेमचन्द्रः ॥ (यथा, कुमारे । १ । २४ । “तया दुहित्रा सुतरां सावित्री स्फुरत्प्रभामण्डलया चकाशे ॥”) गौः । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवित्री¦ f. (-त्री)
1. A mother.
2. A cow. E. षू to bring forth young, तृच् aff., ङीष् fem. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवित्री [savitrī], 1 A mother; तया दुहित्रा सुतरां सवित्री (चकाशे) Ku.1.24.

A cow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सवित्री/ सवि f. See. below.

सवित्री f. ( accord. to some f. of सवितृabove ) a mother Kum.

सवित्री f. a female producer Kir. ( w.r. for सावित्रीSee. )

"https://sa.wiktionary.org/w/index.php?title=सवित्री&oldid=412020" इत्यस्माद् प्रतिप्राप्तम्