सविस्तर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सविस्तर [savistara], a. Detailed, minute, complete. -रम् ind. In detail, in etenso.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सविस्तर/ स--विस्तर mf( आ)n. having diffuseness , diffuse , detained , complete(739595 अम्ind. ) Pan5cat. Katha1s.

सविस्तर/ स--विस्तर mf( आ)n. with the texts belonging to it( i.e. to the वेद) Hariv. BhP.

"https://sa.wiktionary.org/w/index.php?title=सविस्तर&oldid=217227" इत्यस्माद् प्रतिप्राप्तम्