सव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्यः, त्रि, (सू प्रेरणे + “माच्छाससिसूभ्यो यः ।” उणा० ४ । १०९ । इति यः ।) वामः । इत्य- मरः । ३ । १ । ८५ ॥ (यथा, मनुः । २ । ६३ । “उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्बिजः । सव्ये प्राचीन आवीती निवीती कण्ठसज्जने ॥”) दक्षिणः । (यथा, अनर्घराघवे । ६ । ७० । “एकेन सव्यपाणिना विशिखमुत्खाय किमाह रावणः । साधु रे मनुष्यडिम्भ साधु ।” “सव्यपाणिना दक्षिणहस्तेन ।” इति तट्टीका ॥) प्रतिकूलः । इति हेमचन्द्रः ॥

सव्यः, पुं, (सूते विश्वमिति । सू प्रसवे + “माच्छा- ससिसूभ्यो यः ।” उणा० ४ । १०९ । इति यः ।) विष्णुः । इति शब्दमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्य वि।

वामं_शरीरम्

समानार्थक:सव्य

3।1।84।2।1

प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च। वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्य¦ त्रि॰ सू--प्रेरणे यत्।

१ वामे

२ दक्षिणे च अमरः।

३ प्रतिकूले हेमच॰

४ विष्णौ शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्य¦ mfn. (-व्यः-व्या-व्यं)
1. Left, left hand.
2. Right, right hand.
3. South, southern.
4. Reverse, contrary, backward. m. (-व्यः) VISHN4U. E. सू to send, यत् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्य [savya], a. [Uṇ4.19]

Left, left-hand; सव्ये प्राचीन- आवीती निवीती कण्ठसज्जने Ms.2.63.

Southern.

Contrary, backward, reverse; प्रदक्षिणं च सव्यं च ग्राममध्ये च नाचरेत् Mb.12.278.7.

Right.

Dry, not sprinkled with ghee (अनभिघृत); सव्यशब्दो रूक्षे भाष्यते । सव्या वपा इत्यनभिघृततां दर्शयति ŚB. on MS.4.1.36. -व्यः An epithet of Viṣṇu.-व्यम् ind. The usual position of the sacred thread when it hangs down over the left shoulder; cf. अपसव्य. -Comp. -अपसव्य a.

left and right.

Wrong and right,-इतर a. right; सव्येतरेण स्फुरता तदक्ष्णा R.14.49. -जानुn. a mode of fighting (by using the left knee). -बाहुn. a mode of fighting with the left arm. -साचिन् m. an epithet of Arjuna; निमित्तमात्रं भव सव्यसाचिन् Bg.11. 33.; (the name is thus derived in Mb.: उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे । तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्य mf( आ)n. ( accord. to Un2. iv , 109 fr. सू; perhaps for स्कव्यcf. Gk. , col. 3) left , left hand( अम्, एन, आए, and ibc. , " on the left ") RV. etc.

सव्य mf( आ)n. opposite to left , right , right hand( अम्, एन, and ibc. , " on the sight ")

सव्य mf( आ)n. south , southern( अम्etc. , " to the south ") Su1ryas. VarBr2S.

सव्य mf( आ)n. reverse , contrary , backward L.

सव्य m. the left arm or hand RV. Br. Ka1tyS3r. Ya1jn5.

सव्य m. the left foot , Ka1tyS3r. Gobh.

सव्य m. one of the ten ways in which an eclipse takes place VarBr2S.

सव्य m. a fire lighted at a person's death L.

सव्य m. N. of विष्णुL.

सव्य m. ( सव्य)N. of a man befriended by the अश्विन्s RV.

सव्य m. of an अङ्गिरसand author of RV. i , 51-57 Anukr.

सव्य n. ( scil. यज्ञो-पवीत)the sacred thread worn over the left shoulder( acc. with कृ, " to put the sacred -ththread over the -lleft -shshoulder ") Ka1tyS3r. Sch. ([accord. to some for स्कव्य, cf. Gk. ? Page1191,3 ; Lat. scaevus ; accord. to others for स्यव्यcf. Slav. s8uji7]).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Agnisamsya. Br. II. १२. १३.
(II)--a Saimhikeya asura. Br. III. 6. १९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAVYA : A son of Aṅgiras, Savya is actually Indra him- self. The story is that Aṅgiras began worshipping the Devatās for a son equal to Indra and that Indra, think- ing that there should not be another person equal to him, got himself born as the son of Aṅgiras. That son is Savya. (Ṛgveda, Maṇḍala 1, Anuvāka 10, Sūkta 51).


_______________________________
*1st word in left half of page 714 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्य न.
हाथ की हथेली का वाम पक्ष या भाग (मानव प्राणियों के लिए जलप्रदान के लिए प्रयुक्त), का.श्रौ.सू. 4.1.9; द्रष्टव्य - श.ब्रा. 2.4.2.16; बायाँ हाथ, का.श्रौ.सू. 5.9.14;

"https://sa.wiktionary.org/w/index.php?title=सव्य&oldid=480871" इत्यस्माद् प्रतिप्राप्तम्