सव्यसाची

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सव्यसाची, [न्] पुं, (सव्येन वामेन हस्तेनापि सचति सन्दधाति बाणमिति । सच सन्धाने + णिनिः ।) अर्ज्जुनः । इति हेमचन्द्रः ॥ (यथा, महाभारते । ४ । १२ । १९ । “उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे । तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥”)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAVYASĀCĪ : Another name of Arjuna. (Virāṭa Parva, Chapter 44, Verse 19).


_______________________________
*2nd word in left half of page 714 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सव्यसाची&oldid=439879" इत्यस्माद् प्रतिप्राप्तम्