सशोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सशोक¦ mfn. (-कः-का-कं) Sorrowful, sad. n. Adv. (-कं) Sorrowfully. E. स with, शोक sorrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सशोक/ स--शोक mf( आ)n. sorrowful , sad(739767 अम्ind. ) R. Ka1lid. etc.

"https://sa.wiktionary.org/w/index.php?title=सशोक&oldid=505461" इत्यस्माद् प्रतिप्राप्तम्