सस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस्¦ r. 2nd cl. (सस्ति) To sleep; also षस् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस् [sas], 2 P. (सस्ति) To sleep.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सस् cl.2 P. ( Dha1tup. xxiv , 70 ) सस्ति(in TS. also ससा-स्तिand in VS. ससस्ति, pr. p. ससत्RV. AV. ; Gr. also pf. ससासaor. असासीत्; fut. ससिता, ससिष्यति) , to sleep RV. etc. (See. above ) Naigh. iii , 22 ; to be inactive or idle RV. : Caus. सासयति( aor. असीषसत्) , Gr. : Desid. सिससिषतिib. : Intens. सासस्यते, सासस्तिib.

"https://sa.wiktionary.org/w/index.php?title=सस्&oldid=217889" इत्यस्माद् प्रतिप्राप्तम्