सहकार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकारः, पुं, (सह युगपत् कारयति विक्षेपयति सौगन्धमिति । कृ + णिच् + अच् ।) अति- सौरभाम्रः । इत्यमरः । २ । ४ । ३३ ॥ (यथा, रघुः । ४ । ९ । “मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकार पुं।

अतिसुगन्धाम्रवृक्षः

समानार्थक:सहकार

2।4।33।2।4

गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ। आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकार¦ पु॰ सह युगपत् किरति सौरभम् दूरात् कृ-अण्। अतिदूरगामिसौरभान्विते

१ आम्रे अमरः। भावेघञ्।

२ सहकर्मकरणे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकार¦ m. (-रः)
1. A fragrant sort of mango.
2. Co-operation. E. सह with, कृ to make, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकार [sahakāra], a. Having the sound ह; सहकारवृते समये सहका रहणस्य के न सस्मार पदम् । सहकारमुपरि कान्तैः सह का रमणी पुरः सकलवर्णमपि ॥ Nalod.2.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकार/ सह--कार m. (for स-हकारSee. p. 1195 , col. 1) acting with , co-operation , assistance , Kusum. Bha1sha1p. Sch.

सहकार/ सह--कार m. a kind of fragrant mango tree MBh. Ka1v. etc.

सहकार/ सह--कार n. a -mmango blossom Hariv.

सहकार/ सह--कार n. -mmango juice VarBr2S.

सहकार/ स--हकार mfn. (for सह-क्See. p. 1193 , col. 3) having the sound ह( i.e. the sound used in calling) Nalo7d.

"https://sa.wiktionary.org/w/index.php?title=सहकार&oldid=505466" इत्यस्माद् प्रतिप्राप्तम्