सहकारिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकारी, [न्] पुं, (सह करोतीति । कृ + णिनिः ।) प्रत्ययः । यथा, -- “अथ हेतुरुपादानं प्रत्ययाः सहकारिणः ॥” इति त्रिकाण्डशेषः ॥ न्यायमते तद्भिन्नत्वे सति तज्जन्यजनकत्वं सह- कारित्वम् ॥ (मिलित्वा करणशीले, त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकारिन्¦ त्रि॰ सह सम्भूय करोति कार्य्यं कृ--णिनि। हेतुभेदे स्वभिन्ने स्वकार्य्यकारके हेतौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकारिन्¦ mfn. (-री-रिणी-रि) An implement, an assistant or associate, that or who, by which or whom, any object is effected, &c. E. सह with, कृ to make, णिनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकारिन्/ सह--कारिन् mfn. acting together , co-operating , concurrent

सहकारिन्/ सह--कारिन् m. a concurrent agent , expedient , assistant Sa1h. Bha1sha1p. Sarvad.

"https://sa.wiktionary.org/w/index.php?title=सहकारिन्&oldid=505467" इत्यस्माद् प्रतिप्राप्तम्