सहकारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहकारी, [न्] पुं, (सह करोतीति । कृ + णिनिः ।) प्रत्ययः । यथा, -- “अथ हेतुरुपादानं प्रत्ययाः सहकारिणः ॥” इति त्रिकाण्डशेषः ॥ न्यायमते तद्भिन्नत्वे सति तज्जन्यजनकत्वं सह- कारित्वम् ॥ (मिलित्वा करणशीले, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=सहकारी&oldid=175583" इत्यस्माद् प्रतिप्राप्तम्