सहचर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहचरः, पुं, स्त्री, (सह चरतीति । चर + अच् ।) पीतझिण्टी । नीलझिण्टी । इति रत्नमाला ॥ (यथा, सुश्रुते । १ । ३८ । “वीततरुसहचरद्वयदर्भवृक्षादनीति ॥”)

सहचरः, पुं, (सह चरतीति । चर + अच् ।) झिण्टी । वयस्यः । (यथा, कथासरित्सागरे । २४ । १३२ । “ततः सहचरैः साकं तस्यैवाशिश्रयद्गृहम् ॥”) प्रतिबन्धकः । इति हेमचन्द्रः ॥ अनुचरे, त्रि । इति मेदिनी ॥ (यथा, कुमारे । २ । ६४ । “सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्धा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहचर¦ पु॰ सह चरति चर--अच्।

१ पीतझिण्ट्यां

२ नीलझिण्ट्याञ्च रत्नमा॰।

३ वयस्ये

४ प्रतिबन्धके

५ झिण्ट्यांहेमच॰।

६ सहांये

७ अनुचरे त्रि॰ मेदि॰
“सहचर-मधुहस्तन्यस्तचूताङ्कुरास्त्रः” कुमारः। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहचर¦ mfn. (-रः-री-रं) Accompanying, going or associating with, &c. mf. (-रः-री) Yellow Barleria. m. (-रः)
1. A companion, a follower.
2. A surety. f. (-री)
1. A wife.
2. A woman's female friend or con- fidante. E. सह with, चर् to go, टच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहचर/ सह--चर mfn. going with , accompanying , associating with Ka1lid. Prab. etc.

सहचर/ सह--चर mfn. belonging together AitBr.

सहचर/ सह--चर mfn. similar , like Subh.

सहचर/ सह--चर m. a companion , friend , follower Ka1lid. S3is3. BhP.

सहचर/ सह--चर m. a surety W.

सहचर/ सह--चर m. Barleria Prionitis and Cristata Car.

सहचर/ सह--चर m. = प्रतिबन्धकL.

सहचर/ सह--चर m. Barleria Prionitis or Cristata L.

"https://sa.wiktionary.org/w/index.php?title=सहचर&oldid=218198" इत्यस्माद् प्रतिप्राप्तम्