सामग्री पर जाएँ

सहजात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहजातः, त्रि, (सह जातः उत्पन्नः ।) सहो- दरः । यमजः । इति केचित् ॥ (सहोत्थे, त्रि । यथा, कथासरित्सागरे । ११३ । २२ । “तारावलोकनामा च क्रमाद्वृद्धिं जगाम सः । दानधर्म्मविवेकाद्यैः सहजातैर्गुणैः सह ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहजात/ सह--जात mfn. born together or at the same time , equal in age Katha1s.

सहजात/ सह--जात mfn. innate , natural ib.

सहजात/ सह--जात mfn. both from the same mother , twin-born L.

"https://sa.wiktionary.org/w/index.php?title=सहजात&oldid=218312" इत्यस्माद् प्रतिप्राप्तम्