सामग्री पर जाएँ

सहता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहता [sahatā] त्वम् [tvam], त्वम् Union, association.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहता/ सह--ता f.

सहता/ सह--ता f. (for 1. See. 1. सह)association , connection , communion MW. 2.

"https://sa.wiktionary.org/w/index.php?title=सहता&oldid=218358" इत्यस्माद् प्रतिप्राप्तम्