सहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहनम्, क्ली, (सह + ल्युट् ।) क्षान्तिः । तत्पर्य्यायः । तितिक्षा २ क्षमा ३ । इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ६ । ३९० । “कार्य्यसंग्रह आदानं तदाहुश्छादनं पुनः । कार्य्यार्थमपमानादेः सहनं खलु यद्भवेत् ॥”)

सहनः, त्रि, (सहते इति । सह + ल्युः ।) सहन- शीलः । इत्यमरः । ३ । १ । ३१ ॥ तत्पर्य्यायः । सहिष्णुः २ क्षमिता ३ क्षमी ४ तितिक्षुः ५ क्षन्ता ६ । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहन वि।

सहनशीलः

समानार्थक:सहिष्णु,सहन,क्षन्तृ,तितिक्षु,क्षमितृ,क्षमिन्

3।1।31।2।2

विसृत्वरो विसृमरः प्रसारी च विसारिणि। सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहन¦ न॰ सह--ल्युट्।

१ क्षमायां तितिक्षायां शीतोष्णादि-द्वन्द्वधर्मसहने हेमच॰। सह--ल्यु।

२ सहिष्णौ अमरः

३ जमागीले त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहन¦ mfn. (-नः-ना-नं) Patient, enduring. n. (-नं) Bearing, enduring, patience. E. सह् to bear, युच् or ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहन [sahana], a. Bearing, enduring.

नम् Bearing, enduring.

Patience, forbearance. -Comp. -शील a. patient, forgiving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहन mf( आ)n. powerful , strong (in explanation of the etymology of सिंह) Nir. viii , 15

सहन mf( आ)n. patient , enduring(See. अ-स्)

सहन m. ( संज्ञायाम्)( g. नन्द्यादि)

सहन n. patient endurance , forbearance Ma1rkP. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=सहन&oldid=505469" इत्यस्माद् प्रतिप्राप्तम्