सहस्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रम्, क्ली, (सहो बलमस्त्यस्मिन्निति । सहस् + रः । “सहो बलनामसु व्याख्यातम् । रो मत्व- र्थीयः । अल्पापि भाविनी शक्तिरस्मिन्नस्ति ।” इति निघण्टुटीकायां देवराजयज्वा । ३ । १ ।) दशशतसंख्या । इति हेमचन्द्रः ॥ हाजार इति पारस्यभाषा । (यथा, मनुः । ३ । १७७ । “पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥”) तद्वाचकानि यथा । जाह्नवीवक्त्रम् १ शेष- शीर्षम् २ पद्मच्छदः ३ रविकरः ४ अर्ज्जुन- बाणः ५ वेदशाखा ६ इन्द्रदृष्टिः ७ । इति कविकल्पलता ॥ (बहु । इति निघण्टुः । ३ । १ ॥ यथा, -- “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।” इति पुरुषसूक्तम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्र¦ न॰ समानं हसति हस--र।

१ दशशतसङ्ख्यायां

२ बहु-संख्याया

३ तत्संख्यान्विते च हेमच॰। सहस्रसंख्यकाश्च केचित् पदार्थाः कविकल्प॰ यथा
“गङ्गावक्त्रं शेषमूर्द्ध्वा पद्मदलम् रविकरः कार्त्तवीर्य्य-वाहुः बेदशाखा शक्रनयनम्”।
“तत्र बहुसंख्यत्वे सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्रपाद्” श्रुतिः। बहुशीर्षादिपरत्वमत्र भाष्यादावुक्तम्। संख्यासंख्यययोः परत्वे-ऽस्य सर्वदैकवचनत्वम् यथा घटानां सहस्रं सुहस्रं घटाइत्यादि आवृत्तौ तु द्वित्वादिकं यथा द्वे सहस्रे त्रीणिसहस्राणीति
“चत्वार्य्याहुः सहस्राणि” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्र¦ n. (-स्रं) A thousand. E. समानं हसति हस्-र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रम् [sahasram], [समानं हसति हस्-र Tv.]

A thousand.

A large number. -Comp. -अंशु, -अर्चिस्, -कर, -किरण, -दीधिति, -धामन्, -पाद, -मरीचि, -रश्मि m. the sun; तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् Ms.1.9; तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् Ś.7.4; पुनः सहस्रार्चिषि संनिधत्ते R.13.44; धाम्नाति- शाययति धाम सहस्रधाम्नः Mu.3.17; सहस्ररश्मेरिव यस्य दर्शनम् Śi.1.53. -अक्ष a.

thousand-eyed.

vigilant.

(क्षः) an epithet of Indra.

of Puruṣa; सहस्र- शीर्षा पुरुषः सहस्राक्षः सहस्रपात् Rv.1.9 1.

of Viṣṇu. -अरः, -रम् a kind of cavity in the top of the head, resembling a lotus reversed (said to be the seat of the soul). -आननः N. of Viṣṇu. -अधिपतिः a governor of one thousand villages. -अवरः a fine below a thousand, or from five hundred to a thousand Paṇas.-काण्डा white Dūrvā grass. -कृत्वस् ind. a thousand times. -गु a. possessing a thousand cows (epithet of the sun, also of Indra.) -गुण a. a thousand-fold. -णी a leader of thousands (epithet of Brahman); विलक्ष्य दैत्यं भगवान् सहस्रणीः Bhāg.3.18.21. -घातिन् n. a particular engine of war. -द a. liberal. (-दः) an epithet of Śiva. -दंष्ट्रः a kind of fish. -दृश्, -नयन, -नेत्र, -लोचनm.

epithets of Indra.

of Viṣṇu. -दोस् m. an epithet of Arjuna Kārtavīrya. -धारः the discus of Viṣṇu. (-रा) a stream of water for the ablution of an idol poured through a vessel pierced with a number of holes.

पत्रम् a lotus; विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् R.7.11.

the Sārasa bird. -पाद् m.

an epithet of Puruṣa; Rv.1.9.1.

of Viṣṇu.

of Brahman.

पादः N. of Viṣṇu.

A kind of duck.

The sun; L. D. B.

बाहुः an epithet of king Kārtavīrya q. v.

of the demon Bāṇa.

of Śiva (or of Viṣṇu according to some). -भक्तम् a particular festival at which thousands are treated. -भिद्m. musk. -भुजः, -मौलिः m. epithets of Viṣṇu. -भुजा f. N. of Durgā. -मूर्ति a. appearing in a thousand forms.-मूर्धन् m. N. of Viṣṇu. -रुच् the sun. -रोमन् n. a blanket. -वदनः N. of Viṣṇu. -वीर्या Dūrvā grass.

वेधम् sorrel

a kind of sour gruel. -वेधिन् m. musk. (-n.) asa-fœtida. -शिखरः an epithet of the Vindhya mountain. -शिरस्, शीर्षन्, शीर्ष a. thousandheaded (epithet of Viṣṇu); सहस्रशीर्षा पुरुषः Ṛv.1. 9.1; सहस्रशीर्षापि ततो गरुत्मता Bhāg.4.1.1. -श्रवणः an epithet of Viṣṇu. -हर्यश्वः the car of Indra. -हस्तः an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्र/ स--हस्र See. below.

सहस्र n. (rarely) m. (perhaps fr. 7 , स+ हस्र= Gk. ? for ? ; cf. Pers. haza1r)a thousand (with the counted object in the same case sg. or pl. e.g. सहस्रेण बाहुना, " with a thousand arms " Hariv. ; सहस्रं भिषजः, " a thousand drugs " RV. ; or in the gen. e.g. द्व्-सहास्रे सुवर्णस्य, " two -ththousand pieces of gold " Ra1jat. ; चत्वारिसहस्राण् वर्षाणम्, " four -ththousand years " Mn. ; sometimes in comp. , either ibc. e.g. युग-सहास्रम्, " a -ththousand ages " Mn. , or ifc. e.g. सहास्रा-श्वेन, " with a -ththousand horses " ; 740499 सहस्रम्may also be used as an ind. e.g. सहस्रम् रिषिभिः, " with a -ththousand ऋषिs " RV. ; with other numerals it is used thus , एका-धिकं सहस्रम्, or एक-सहस्रम्, " a -ththousand + one " , 1001 ; द्व्यधिकं स्, " a -ththousand + two " , 1002 ; एकादशा-धिकम् स्सहस्रम्or एकादशं स्or एकादश-स्, " a -ththousand + eleven " or " a -ththousand having eleven " , 1011 ; विंशत्य्-अधिकं स्or विमं स्, " a -ththousand + twenty " , 1020 ; द्वे सहस्रेor द्वि-सहच्रम्, " two -ththousand " ; त्रीणि सहस्राणिor त्रि-सहस्रम्, " three -ththousand " etc. ) RV. etc.

सहस्र n. a thousand cows or gifts(= सहस्रं गव्यम्etc. , used to express wealth ; सहस्रं शता-श्वम्, " a -ththousand cows and a hundred horses " S3a1n3khS3r. ) RV. VS. S3Br. (in later language often = " 1000 पणs " , e.g. Mn. viii , 120 ; 336 etc. )

सहस्र n. any very large number (in Naigh. iii , 1 among the बहु-नामानि; See. सहस्र-किरणetc. below)

सहस्र mf( ई)n. a thousandth or the thousandth(= सहस्र-तमwhich is the better form ; See. Pa1n2. 5-2 , 57 ).

"https://sa.wiktionary.org/w/index.php?title=सहस्र&oldid=505475" इत्यस्माद् प्रतिप्राप्तम्