सहस्रक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रक [sahasraka], a. Amounting to a thousand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रक/ सहस्र--क mfn. (for सहस्रकSee. p.1196) thousand-headed Ya1jn5.

सहस्रक n. (for सहस्र-कSee. p. 1195 , col. 2) a -ththighs Hariv. Pan5car.

सहस्रक mf( इका)n. ( ifc. )amounting to a thousand , having a thousand MBh. R. Pan5car.

"https://sa.wiktionary.org/w/index.php?title=सहस्रक&oldid=218950" इत्यस्माद् प्रतिप्राप्तम्