सहस्रकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रकर¦ पु॰ सहसं कराः किरणा अस्य।

१ सूर्ये सहस्रकिरणादयोऽप्यत्र हला॰।

२ अर्कवृक्षे व।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रकर/ सहस्र--कर m. " thousand-rayed " , the sun VarYogay. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=सहस्रकर&oldid=505476" इत्यस्माद् प्रतिप्राप्तम्