सहस्रपाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रपादः, पुं, (सहस्रं पादा यस्य ।) कारण्ड- पक्षी । सूर्य्यः । विष्णुः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रपाद¦ पु॰ सहस्रं बहवः पादा अस्य अन्तलोपः समा॰।

१ विष्णौ

२ परमेश्वरे च
“सहस्राक्षः सहस्रपाद्” पुरुषसूक्तम्।

सहस्रपाद¦ पु॰ सहस्रं पादाः किरणश्चरणा वा सन्त्यस्यअच्।

१ विष्णौ

२ सूर्य्ये

३ अर्कवृक्षे च।

४ कारण्डखगेपुंस्त्री मेदि॰ स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रपाद¦ m. (-दः)
1. The sun.
2. VISHN4U.
3. A sort or duck. E. सहस्र a thousand, and पाद a foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रपाद/ सहस्र--पाद m. " -ththousand-footed " or " -ththousand-rayed " , the sun L.

सहस्रपाद/ सहस्र--पाद m. a sort of dock L.

सहस्रपाद/ सहस्र--पाद m. N. of विष्णुL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAHASRAPĀDA (SAHASRAPĀT) :

1) General. A maharṣi, who was transformed into a serpent by the curse of Khagama, another maharṣi. But a talk with King Ruru restored him to his former self. (For details see under Ruru, para 4).

2) Other information. Ruru desired to get some information about serpent yajña from Sahasrapāt, who answered the former that he would hear the story of Āstīka from brahmins and then disappeared. (Ādi Parva, Chapter 12, Verse 3).


_______________________________
*1st word in left half of page 666 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सहस्रपाद&oldid=439904" इत्यस्माद् प्रतिप्राप्तम्