सहस्रबाहु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रबाहुः, पुं, (सहस्रं बाहवो यस्य ।) बाण- राजः । यथा, -- “बाणः पुत्त्रशतज्येष्ठो बलेरासीन्महात्मनः । सहस्रबाहुर्ताद्येन ताण्डवे तोषयन्मृडम् ॥” इति श्रीभागवते । १० । ६२ । २ ॥ (कार्त्तवीर्य्यार्ज्जुनः । शिवः । यथा, महा- भारते । १३ । १७ । १३१ । “सहस्रबाहुः सर्व्वाङ्गः शरण्यः सर्व्वलोककृत् ॥” बहुबाहुविशिष्टे, त्रि । यथा, भागवते । ४ । ५ । ३ । “ततोऽतिकायस्तनुवा स्पृशन् दिवं सहस्रबाहुर्घनरुक् त्रिसूर्य्यदृक् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रबाहु¦ पु॰ सहस्रं बाहवोऽस्य।

१ वाणासुरे
“बाणः पुत्रशतज्येष्ठो बलेरासोन्महात्मनः। सहस्रबाहुर्वाद्येन ता-ण्डवेऽतोषयत् शिवम्” भाग॰

१० ।

६२ अ॰।

२ कार्त्तवीर्य्या-जुने।

३ बिष्णौ च
“सहम्रवाहो भव विश्वमूर्त्ते!” गीता॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रबाहु/ सहस्र--बाहु mfn. ( सहस्र.)having a -ththousand arms , -ththousand-armed MantraBr.

सहस्रबाहु/ सहस्र--बाहु mfn. (also applied to AV. xix , 6 , beginning with the above word)

सहस्रबाहु/ सहस्र--बाहु m. N. of शिवMBh.

सहस्रबाहु/ सहस्र--बाहु m. of अर्जुनR.

सहस्रबाहु/ सहस्र--बाहु m. of one of स्कन्द's attendants MBh.

सहस्रबाहु/ सहस्र--बाहु m. of the असुरबाणMW.

सहस्रबाहु/ सहस्र--बाहु mf. a N. (others , " battle , war ") RV. viii , 45 , 26.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAHASRABĀHU : A warrior of Subrahmaṇya. (Śalya Parva, Chapter 45, Verse 59).


_______________________________
*6th word in left half of page 665 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सहस्रबाहु&oldid=439905" इत्यस्माद् प्रतिप्राप्तम्