सहस्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रम्, क्ली, (सहो बलमस्त्यस्मिन्निति । सहस् + रः । “सहो बलनामसु व्याख्यातम् । रो मत्व- र्थीयः । अल्पापि भाविनी शक्तिरस्मिन्नस्ति ।” इति निघण्टुटीकायां देवराजयज्वा । ३ । १ ।) दशशतसंख्या । इति हेमचन्द्रः ॥ हाजार इति पारस्यभाषा । (यथा, मनुः । ३ । १७७ । “पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥”) तद्वाचकानि यथा । जाह्नवीवक्त्रम् १ शेष- शीर्षम् २ पद्मच्छदः ३ रविकरः ४ अर्ज्जुन- बाणः ५ वेदशाखा ६ इन्द्रदृष्टिः ७ । इति कविकल्पलता ॥ (बहु । इति निघण्टुः । ३ । १ ॥ यथा, -- “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।” इति पुरुषसूक्तम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रम् [sahasram], [समानं हसति हस्-र Tv.]

A thousand.

A large number. -Comp. -अंशु, -अर्चिस्, -कर, -किरण, -दीधिति, -धामन्, -पाद, -मरीचि, -रश्मि m. the sun; तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् Ms.1.9; तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् Ś.7.4; पुनः सहस्रार्चिषि संनिधत्ते R.13.44; धाम्नाति- शाययति धाम सहस्रधाम्नः Mu.3.17; सहस्ररश्मेरिव यस्य दर्शनम् Śi.1.53. -अक्ष a.

thousand-eyed.

vigilant.

(क्षः) an epithet of Indra.

of Puruṣa; सहस्र- शीर्षा पुरुषः सहस्राक्षः सहस्रपात् Rv.1.9 1.

of Viṣṇu. -अरः, -रम् a kind of cavity in the top of the head, resembling a lotus reversed (said to be the seat of the soul). -आननः N. of Viṣṇu. -अधिपतिः a governor of one thousand villages. -अवरः a fine below a thousand, or from five hundred to a thousand Paṇas.-काण्डा white Dūrvā grass. -कृत्वस् ind. a thousand times. -गु a. possessing a thousand cows (epithet of the sun, also of Indra.) -गुण a. a thousand-fold. -णी a leader of thousands (epithet of Brahman); विलक्ष्य दैत्यं भगवान् सहस्रणीः Bhāg.3.18.21. -घातिन् n. a particular engine of war. -द a. liberal. (-दः) an epithet of Śiva. -दंष्ट्रः a kind of fish. -दृश्, -नयन, -नेत्र, -लोचनm.

epithets of Indra.

of Viṣṇu. -दोस् m. an epithet of Arjuna Kārtavīrya. -धारः the discus of Viṣṇu. (-रा) a stream of water for the ablution of an idol poured through a vessel pierced with a number of holes.

पत्रम् a lotus; विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् R.7.11.

the Sārasa bird. -पाद् m.

an epithet of Puruṣa; Rv.1.9.1.

of Viṣṇu.

of Brahman.

पादः N. of Viṣṇu.

A kind of duck.

The sun; L. D. B.

बाहुः an epithet of king Kārtavīrya q. v.

of the demon Bāṇa.

of Śiva (or of Viṣṇu according to some). -भक्तम् a particular festival at which thousands are treated. -भिद्m. musk. -भुजः, -मौलिः m. epithets of Viṣṇu. -भुजा f. N. of Durgā. -मूर्ति a. appearing in a thousand forms.-मूर्धन् m. N. of Viṣṇu. -रुच् the sun. -रोमन् n. a blanket. -वदनः N. of Viṣṇu. -वीर्या Dūrvā grass.

वेधम् sorrel

a kind of sour gruel. -वेधिन् m. musk. (-n.) asa-fœtida. -शिखरः an epithet of the Vindhya mountain. -शिरस्, शीर्षन्, शीर्ष a. thousandheaded (epithet of Viṣṇu); सहस्रशीर्षा पुरुषः Ṛv.1. 9.1; सहस्रशीर्षापि ततो गरुत्मता Bhāg.4.1.1. -श्रवणः an epithet of Viṣṇu. -हर्यश्वः the car of Indra. -हस्तः an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रम् ind. 240499

"https://sa.wiktionary.org/w/index.php?title=सहस्रम्&oldid=505477" इत्यस्माद् प्रतिप्राप्तम्