सहस्रशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रशस्¦ Ind. By a thousand or thousands, thousand-fold. E. सहस्र, शसि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रशस् [sahasraśas], ind. By thousands; तत्र मल्लाः समापेतुर्दिग्भ्यो राजन् सहस्रशः Mb.4.13.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहस्रशस्/ सहस्र--शस् ind. by thousands AV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=सहस्रशस्&oldid=219502" इत्यस्माद् प्रतिप्राप्तम्