सहा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा, स्त्री, (सहत इति । सह + अच् । टाप् ।) घृतकुमारी । मुद्गपर्णी । इत्यमरः । २ । ४ । ७३ ; २ । ४ । ११३ ॥ नखभेषजम् । दण्डोत्पला । पृथिवी । इति मेदिनी ॥ शुक्लझिण्टी । सर्प- कङ्काली । इति शब्दचन्द्रिका ॥ रास्ना । स्वर्ण- क्षीरी । पीतदण्डोत्पला । इति रत्नमाला ॥ तरणीपुष्पम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा स्त्री।

कुमारी

समानार्थक:सहा,कुमारी,तरणि

2।4।73।2।1

माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः। सहा कुमारी तरणिरम्लानस्तु महासहा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

सहा स्त्री।

काकमुद्गा

समानार्थक:मुद्गपर्णी,काकमुद्गा,सहा

2।4।113।2।4

कदली वारणबुसा रम्भा मोचांशुमत्फला। काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा¦ स्त्री सहते सह--अच्।

१ मुद्गपर्ण्यां

२ घृतकुमार्य्याम्अमरः।

३ खण्डोत्पलायां

४ पृथिव्यां

५ नखभेषजे मेदि॰।

६ शुक्लझिण्ट्याम्

७ सर्पकङ्काल्यां शब्दर॰

८ रास्नायांस्वर्णक्षीर्य्यां रत्नमा॰

१० नारीपुष्पे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा¦ f. (-हा) The earth. E. सह् to bear, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा [sahā], 1 The earth.

The aloe-plant of flower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहा f. the earth L.

सहा See. under 1. सह, col. 1.

सहा f. a female companion BhP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAHĀ : A Celestial woman. She also was with the apsarā women who were present at Indraloka to receive Arjuna. (Mahābhārata, Vana Parva, Chapter 43, Verse 30).


_______________________________
*7th word in left half of page 663 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सहा&oldid=505479" इत्यस्माद् प्रतिप्राप्तम्