सहाय
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहायः, पुं, (सह अयते इति । अय + अच् ।) अनुकूलः । तत्पर्य्यायः । अनुप्लवः २ अनुचरः ३ अभिसरः ४ । इत्यमरः । २ । ८ । ७१ ॥ (यथा, मनुः । ६ । ४९ । “अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह ॥”) राज्ञां सहाया यथा, मात्स्ये । २१५ । ७४ । “सद्वृत्ताश्च तथा पुष्टाः सततं प्रतिमानिताः । राज्ञा सहायाः कर्त्तव्याः पृथिवीं जेतु- मिच्छता ॥”
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहाय पुं।
सहायकः
समानार्थक:अनुप्लव,सहाय,अनुचर,अभिचर,सचिव
2।8।71।2।2
चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः। अनुप्लवः सहायश्चानुचरोऽभिचरः समाः॥
स्वामी : सैन्याधिपतिः
सम्बन्धि1 : योद्धा
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहाय¦ पु॰ सह एति इण--अच्।
१ सहचरे
२ अनुकूले अमरः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहाय¦ m. (-यः)
1. A companion, a follower.
2. A patron, a helper.
3. A sort of drug and perfume, commonly Ghanta4pa4tali.
4. The ruddy goose.
5. An adherent.
6. An ally.
7. S4iva. E. सह with, इण् to go, aff. अच् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहायः [sahāyḥ], [सह् एति इ-अच्]
A friend, companion; सहायसाध्यं राजत्वं चक्रमेकं न वर्तते Kau. A.1.7; सहायसाध्याः प्रदिशन्ति सिद्धयः Ki.14.44; Ku.3.21. Me.11.
A follower, an adherent.
An ally.
A helper, patron.
The ruddy goose.
A kind of perfume.
N. of Śiva. -Comp. -अर्थम् ind. for the sake of company; नामुत्र हि सहायार्थं पिता माता च तिष्ठतः Ms.4.239.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहाय/ सहा mfn. along with clarified butter Ka1tyS3r.
सहाय/ सहा etc. See. p.1195.
सहाय/ सहा m. ( ifc. f( आ). prob. fr. सह+ अयSee. सहा-यन; but accord. to some , a Prakrit form of सखायSee. सखि, p.1130) " one who goes along with (another) " , a companion , follower , adherent , ally , assistant , helper in or to( loc. or comp. ; ifc. " having as a companion or assistant , accompanied or supported by ") Mn. MBh. etc.
सहाय/ सहा m. (ibc.) companionship , assistance(See. comp. )
सहाय/ सहा m. N. of शिवMBh.
सहाय/ सहा m. the ruddy goose L.
सहाय/ सहा m. a kind of drug or perfume L.
सहाय/ सहा etc. See. p. 1195 , col. 1.