सहाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहायः, पुं, (सह अयते इति । अय + अच् ।) अनुकूलः । तत्पर्य्यायः । अनुप्लवः २ अनुचरः ३ अभिसरः ४ । इत्यमरः । २ । ८ । ७१ ॥ (यथा, मनुः । ६ । ४९ । “अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह ॥”) राज्ञां सहाया यथा, मात्स्ये । २१५ । ७४ । “सद्वृत्ताश्च तथा पुष्टाः सततं प्रतिमानिताः । राज्ञा सहायाः कर्त्तव्याः पृथिवीं जेतु- मिच्छता ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहाय पुं।

सहायकः

समानार्थक:अनुप्लव,सहाय,अनुचर,अभिचर,सचिव

2।8।71।2।2

चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः। अनुप्लवः सहायश्चानुचरोऽभिचरः समाः॥

स्वामी : सैन्याधिपतिः

सम्बन्धि1 : योद्धा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहाय¦ पु॰ सह एति इण--अच्।

१ सहचरे

२ अनुकूले अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहाय¦ m. (-यः)
1. A companion, a follower.
2. A patron, a helper.
3. A sort of drug and perfume, commonly Ghanta4pa4tali.
4. The ruddy goose.
5. An adherent.
6. An ally.
7. S4iva. E. सह with, इण् to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहायः [sahāyḥ], [सह् एति इ-अच्]

A friend, companion; सहायसाध्यं राजत्वं चक्रमेकं न वर्तते Kau. A.1.7; सहायसाध्याः प्रदिशन्ति सिद्धयः Ki.14.44; Ku.3.21. Me.11.

A follower, an adherent.

An ally.

A helper, patron.

The ruddy goose.

A kind of perfume.

N. of Śiva. -Comp. -अर्थम् ind. for the sake of company; नामुत्र हि सहायार्थं पिता माता च तिष्ठतः Ms.4.239.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहाय/ सहा mfn. along with clarified butter Ka1tyS3r.

सहाय/ सहा etc. See. p.1195.

सहाय/ सहा m. ( ifc. f( आ). prob. fr. सह+ अयSee. सहा-यन; but accord. to some , a Prakrit form of सखायSee. सखि, p.1130) " one who goes along with (another) " , a companion , follower , adherent , ally , assistant , helper in or to( loc. or comp. ; ifc. " having as a companion or assistant , accompanied or supported by ") Mn. MBh. etc.

सहाय/ सहा m. (ibc.) companionship , assistance(See. comp. )

सहाय/ सहा m. N. of शिवMBh.

सहाय/ सहा m. the ruddy goose L.

सहाय/ सहा m. a kind of drug or perfume L.

सहाय/ सहा etc. See. p. 1195 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=सहाय&oldid=505480" इत्यस्माद् प्रतिप्राप्तम्