सहायता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहायता, स्त्री, (सहाय + “ग्रामजनबन्धुसहा- येभ्यस्तल् ।” ४ । २ । ४३ । इति तल् ।) सहायानां समूहः । इत्यमरः । ३ । ३ । ४१ ॥ (सहायस्य भावः कर्म्म वा । तल् ।) साहा- य्यञ्च ॥ (यथा, रघुः । ९ । १९ । “स किल संयुगमूर्द्ध्नि सहायतां मघवतः प्रतिपद्य महारथः । स्वभुजवीर्य्यमगापयदुच्छ्रितं सुरबधूरवधूतभयाः शरैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहायता स्त्री।

सहायानां_समूहः

समानार्थक:सहायता

3।2।40।2।2

आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम्. माणवानां तु माणव्यं सहायानां सहायता॥

पदार्थ-विभागः : समूहः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहायता¦ स्त्री सहायानां समूहः तस्य भावो वा तल्।

१ साहाय्ये

२ सहायसमुदाये च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहायता¦ f. (-ता)
1. A multitude of companions, a company of associates or followers.
2. Association, assistance, friendship. E. सहाय a companion, तल् aff. of number, or the abstract.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहायता [sahāyatā] त्वम् [tvam], त्वम् 1 A number of companions.

Companionship, union, friendship.

Help, assistance; कुसुमास्तरणे सहायतां बहुशः सौम्य गतस्त्वमावयोः Ku.4.35; R.9.19.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहायता/ सहा f. a number of companions etc. Pat. on Pa1n2. 4-2 , 43

सहायता/ सहा f. =next R. Ka1lid. etc.

"https://sa.wiktionary.org/w/index.php?title=सहायता&oldid=505482" इत्यस्माद् प्रतिप्राप्तम्