सहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहारः, पुं, (सहते इति । सह + “तुषारादयश्च ।” उणा० ३ । १३९ । इत्यारन् ।) आम्रवृक्षः । इत्यु- णादिकोषः ॥ महाप्रलयः । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहार¦ पु॰ सह एकदैव ऋच्छति दूरं गच्छति सौरमेणऋ--अच्।

१ सहकारे आम्रे उणा॰। हारोहरणं सहहारेण।

२ महाप्रलये हारा॰।

३ हारेण सहिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहार¦ m. (-रः)
1. The mango tree.
2. Universal dissolution. E. षह् to bear, आरन् Una4di aff.; or सह्-ऋ-अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहारः [sahārḥ], 1 The mango tree.

Universal destruction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहार m. (prob. a Prakrit form for सह-कार)a species of mango tree Un2. iii , 139 Sch.

सहार m. universal dissolution(= महा-प्रलय; prob. w.r. for सं-ह्) L.

"https://sa.wiktionary.org/w/index.php?title=सहार&oldid=219865" इत्यस्माद् प्रतिप्राप्तम्