सहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहितः, त्रि, (सं + धा + क्तः । “समो वा हित- ततयोः ।” ६ । १ । १४४ । इत्यस्य वार्त्तिकोक्त्या मलोपः ।) सहशब्दात् इतच्प्रत्ययेन च निष्पन्नः । इति सिद्धान्तकौमुदी ॥ समभिव्याहृतः । संयुक्तः । (मिलितः । यथा, मनुः । ९ । २१२ । “सोदर्य्या विभजेरंस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥”) संहितः । सम्यघितः । इति मुग्धबोधव्याक- रणम् ॥ हितेन सह वर्त्तमानश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहित¦ त्रि॰ सम्यक् हितः समोऽन्त्यलोपः।

१ सम्यगहितेसह--क्त वा इट् सह + इतच् वा।

२ समभिव्याहृते सि॰कौ॰

३ हितेन सहिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहित¦ mfn. (-तः-ता-तं)
1. Accompanied by, in company with, associated with, &c.
2. Borne, endured.
3. Sincerely. n. Adv. (-तं) With, together with. E. सह with, इतच् aff.; or षह् to bear, क्त aff., with इट् augment; or स with, हित useful, right, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहित [sahita], a.

Accompanied or attended by, together with, united or associated with; पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा R.8.4.

Borne, endured.

(In astr.) Being in conjunction with. -तम् A bow weighing 3 Palas. -तम् ind. Together with, with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहित mfn. (for 2. See. p. 1195 , col. 1)borne , endured , supported W.

सहित mf( आ.)n. (for 1. See. p. 1193 , col. 2)= संहित(See. Pa1n2. 6-1 , 144 Va1rtt. 1 Pat. ), joined , conjoined , united( du. " both together " ; pl. [also with सर्वे] , " all -ttogether ")

सहित mf( आ.)n. accompanied or attended by , associated or connected with , possessed of( instr. or comp. ) MBh. Ka1v. etc.

सहित mf( आ.)n. attached or cleaving to Ka1tyS3r.

सहित mf( आ.)n. being quite near ib. MBh.

सहित mf( आ.)n. (in astron. ) being in conjunction with (instr , or comp) VarBr2S.

सहित n. a bow weighing 300 पलs L.

सहित n. near , close by Ka1tyS3r.

सहित See. p. 1193 , col. 2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहित न
गाया हुआ।

"https://sa.wiktionary.org/w/index.php?title=सहित&oldid=505485" इत्यस्माद् प्रतिप्राप्तम्