सहिष्णु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णुः, त्रि, (सहते इति । सह + “अलंकृञ्- निराकृञिति ।” ३ । २ । १३६ । इति इष्णुच् ।) सहनशीलः । तत्पर्य्यायः । सहनः २ क्षन्ता ३ तितिक्षुः ४ क्षमिता ५ क्षमी ६ । इत्यमरः । ३ । १ । ३१ ॥ (यथा, किराते । २ । ५० । “अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः । सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णु वि।

सहनशीलः

समानार्थक:सहिष्णु,सहन,क्षन्तृ,तितिक्षु,क्षमितृ,क्षमिन्

3।1।31।2।1

विसृत्वरो विसृमरः प्रसारी च विसारिणि। सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णु¦ त्रि॰ सह--इष्णुच्। सहनशीले अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णु¦ mfn. (-ष्णुः-ष्णुः-ष्णु) Patient, enduring, resigned. E. षह् to bear, इष्णुच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णु [sahiṣṇu], a. [सह्-इष्णुच्]

Able to bear or endure, capable of enduring; रविकिरणसहिष्णु क्लेशलेशैरभिन्नम् Ś.2.4; उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ Bk.5.1.

Patient, resigned, forbearing; सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि Ki.2.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णु mfn. patient , forbearing

सहिष्णु mfn. bearing , enduring , putting up with( acc. gen. , or comp. ) MBh. Ka1v. etc.

सहिष्णु m. N. of a ऋषिHariv.

सहिष्णु m. of one of the 7 ऋषिs under the 6th मनुib. Ma1rkP.

सहिष्णु m. of a son of पुलहPur.

सहिष्णु m. of विष्णुRTL. 106 n. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(Paulaha) a son of Pulaha and गती (क्षमा-वा। प्।); a sage of the चक्षुष epoch. भा. IV. 1. ३८; Br. II. ११. ३१; ३६. ७८; वा. २८. २६. ६२. ६६; Vi. I. १०. १०; III. 1. २८. M. 9. २२.

(II)--the अवतार् of the Lord of the २६थ् dva1- para in the holy रुद्रवट with four sons. वा. २३. २१२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SAHIṢṆU : One of the three sons of Pulaha Prajāpati by his wife Kṣamā, the other two being Kardama and Urvarīyān. (Viṣṇu Purāṇa, Part 1, Chapter 10).


_______________________________
*3rd word in left half of page 666 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सहिष्णु&oldid=439924" इत्यस्माद् प्रतिप्राप्तम्