सहिष्णुता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णुता, स्त्री, (सहिष्णोर्भावः । सहिष्णु + तल् ।) सहिष्णोर्भावः । तत्पर्य्यायः । तितिक्षा २ क्षमा ३ क्षान्तिः ४ । इति जटाधरः ॥ (यथा, सुश्रुते । ४ । २४ । “श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णुता¦ स्त्री सहिष्णोर्भावः तल्।

१ क्षमायाम्

२ शीतो-ष्णादिविरुद्धधर्मद्वयसहने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णुता¦ f. (-ता)
1. Patience, resignation.
2. Ability to support. E. तल् affix of the abstract, added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णुता [sahiṣṇutā] त्वम् [tvam], त्वम् 1 Power to bear or support

Patience, resignation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहिष्णुता/ सहिष्णु--ता f.

"https://sa.wiktionary.org/w/index.php?title=सहिष्णुता&oldid=220001" इत्यस्माद् प्रतिप्राप्तम्