सामग्री पर जाएँ

सहृदय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहृदयः, त्रि, (हृदयेन अन्तःकरणेन सह वर्त्त- मानः ।) प्रशस्तमनाः । इत्यमरटीकायां भरतः । ३ । १ । ३ ॥ (यथा, रामायणे । २ । १३ । २२ । “कुरु साधुप्रदासं मे बाले सहृदया ह्यसि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहृदय¦ त्रि॰ सह--हृदयेन।

१ प्रशस्तचित्ते

२ काव्यार्थभाव-नाधीनपरिपक्वबुद्धौ सा॰ द॰
“परिष्कर्वन्त्वर्थान् सहृद-यधुरीणाः कतिपये” रसगङ्गाधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहृदय¦ mfn. (-यः-या-यं)
1. Good-hearted.
2. Sincere.
3. Appreciative. m. (-यः)
1. A Pandit, a learned man.
2. A man of taste, a critic. E. स with, हृदय a heart.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहृदय [sahṛdaya], a.

Good hearted, kind, compassionate.

Sincere.

यः A learned man.

An appreciator (of merits &c.), a man of taste, a man of critical faculty; इत्युपदेशं कवेः सहृदयस्य च करोति K. P.1; परिष्कुर्व- न्त्यन्ये सहृदयधुरीणाः कतिपये R. G.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सहृदय/ स--हृदय mf( आ)n. ( स-)with the heart TBr. Vikr.

सहृदय/ स--हृदय mf( आ)n. hearty , sincere AV.

सहृदय/ स--हृदय mf( आ)n. possessing a heart , good-hearted , full of feeling , sensible , intelligent Ka1v. Das3ar. Sa1h.

सहृदय/ स--हृदय m. a learned man W.

सहृदय/ स--हृदय mn. (?) N. of wk. on आचार

"https://sa.wiktionary.org/w/index.php?title=सहृदय&oldid=220020" इत्यस्माद् प्रतिप्राप्तम्