सह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्यम्, क्ली, (सह्यते इति । सह + यत् ।) आरोग्यम् । साम्यम् । सुमधुरम् । इति शब्दरत्नावली ॥ (प्रियम् । यथा, महाभारते । ३ । २७७ । १० । “ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् । किन्ते सह्यं मया कार्य्यं करिष्याम्यवशोऽपि तत् ॥”)

सह्यः, पुं, पर्व्वतविशेषः । इति मेदिनी ॥ (यथा, रघुः । ४ । ५२ । “असह्यविक्रमः सह्यं दूरात् मुक्तमुदन्वता । नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥”) स तु पुनाख्यदेशस्य उत्तरपश्चिमदिशि वर्त्तते ॥

सह्यः, त्रि, (सोढुं शक्यः । सह + “शकि- सहोश्च ।” ३ । १ । ९९ । इति यत् ।) सोढव्यः । सहनीयः । इति मेदिनी ॥ (यथा, मार्कण्डेये । १०६ । ५६ । “सह्यं भवतु ते तेजो भूनानां भूतभावन ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्य¦ न॰ सहायस्य भावः यत् नि॰।

१ साहाय्ये
“तत्रार्थे सह्य-मकरोत्” पुराणम्। सह भावे यत्।

२ आरोग्ये

३ साम्ये

४ माधुर्य्ये च शब्दर॰। कर्मणि यत्।

५ सो-ढव्ये त्रि॰

६ पुनाख्यदेशसमीपस्थे पर्वतभेदे पु॰ मेदि॰। स च पर्वतः भारतवर्षस्य कुलाचलभेदः
“माहेन्द्रो मलयःसह्यः शुक्तिमानृक्षपर्वतः। बिन्ध्यश्च पारिपात्रश्च सप्तै वात्रकुलाचलाः” मार्कण्डेयपु॰

५७ अ॰। स च अपरान्तदेशस-न्निकृष्टो लबणसमुद्रात् कियद्दूरस्थश्च तदतिक्रमेणैव रघौअपरान्तदेशगमनोक्तेः।
“असह्यविक्रमः सह्यं दूरान्मुक्त-सुदन्वता। नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत्। तस्यानीकैर्विसर्पद्भिः अपरान्तजयोद्यतैः। रामास्त्रीत्सा-रितोऽप्यासीत् सह्यलग्न इवार्णवः” रघु॰। तत्पर्वतपादजानद्यश्च
“तापो पयोष्णी निर्बिन्धा कावेपी प्रमुखा नदी। गोदावरीभीमरथीकृष्णवेण्वादिकास्तथा। सह्यपादो-द्भवा नद्यः स्मृताः पापभयापहाः” विष्णुस॰ उक्ताः
“गोदावरी भीमरथी कृष्णवेण्वास्तथाऽपरा। तुङ्गभद्रासुपयोगा सह्यात् कावेर्य्यथापगाः” मार्कण्डेयपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्य¦ mfn. (-ह्यः-ह्या-ह्यं)
1. To be borne or suffered.
2. Equal or adequate to.
3. Sweet, agreeable.
4. Powerful, strong. n. (-ह्यं)
1. Health, convalescence.
2. Assistance. m. (-ह्यः) One of the seven principal ranges of the mountains of India; the mountainous country on north-west side of the Peninsula or towards Poonah, &c., and in which the river Goda4vari takes its rise. E. षह् to bear, aff. यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्य [sahya], a.

Bearable, supportable, endurable; अपि सह्या ते शिरोवेदना Mu.5; M.3.4.

To be borne or endured; कथं तूष्णीं सह्यो निरवधिरिदानीं तु विरहः U.3.44.

Able to bear.

Adequate or equal to.

Sweet, agreeable.

Strong, powerful. -ह्यः N. of one of the seven principal mountain ranges in India, a part of the western Ghāts at some distance from the sea; रामास्रोत्सारितो$प्यासीत् सह्यलग्न इवार्णवः R.4.53,52; Ki.18.5.

ह्यम् Health, convalescence.

Assistance.

Fitness, adequacy. -Comp. -आत्मजा N. of the river Kāverī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सह्य mfn. to be borne or endured , endurable , tolerable , resistible MBh. R. etc.

सह्य mfn. able to bear , equal to W.

सह्य mfn. powerful , strong ib.

सह्य mfn. sweet , agreeable W.

सह्य m. N. of one of the 7 principal ranges of mountains in India(See. कुल-गिरि)

सह्य m. of a mountainous district (in which the गो-दावरीrises in the N. W of the Deccan) MBh. VarBr2S. etc.

सह्य m. of a son of विवस्वत्( v.l. मह्य) MBh.

सह्य mn. help. assistance (oftener साह्य) MBh. Hariv.

सह्य m. health , convalescence L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(also सह्याद्रि): a Kulaparvata; Mt. in भार्त- वर्ष; from this the कावेरी rises. Sages of this place visited द्वारका. फलकम्:F1: भा. V. १९. १६; VII. १३. १२; X. ९०. २८ [4]; वा. ४५. ८९. १०४; Vi. II. 3. 3.फलकम्:/F A Kulaparvata where sages performed penance; recovered from the sea with cities and villages. फलकम्:F2: Br. II. १६. 8; III. ५६. २२ and ५७; ५७. २७; ५८. २४; M. ११४. १७, २९.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sahya : m.: Name of a mountain.


A. Location: Near the (southern) ocean (lavaṇāmbhasaḥ/samīpe) 3. 266. 42.


B. Importance:

(1) One of the eleven mountains listed by Brahman as kings of mountains (ete parvatarājānaḥ); (are these mountains also supposed to be characterized by the madhyama guṇa, i. e. by the quality of rajas ? 14. 43. 1; Nī on Bom. Ed. 14. 43. 1: madhyamo guṇaḥ rajoguṇapradhānaḥ;

(2) Listed by Saṁjaya among the seven principal mountains (saptaite kulaparvatāḥ) 6. 10. 10.


C. Past event:

(1) When Nahuṣa was made the king of the heaven he used to sport with Apsarases and Devakanyās on the Sahya and other mountains 5. 11. 8-10;

(2) When Hanūmant and others, in search of Sītā, came out of the residence of Maya in a big cave they saw the Sahya and the Malaya mountains (lavaṇāmbhasaḥ/samīpe sahyamalayau) 3. 266. 42.


_______________________________
*4th word in left half of page p477_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sahya : m.: Name of a mountain.


A. Location: Near the (southern) ocean (lavaṇāmbhasaḥ/samīpe) 3. 266. 42.


B. Importance:

(1) One of the eleven mountains listed by Brahman as kings of mountains (ete parvatarājānaḥ); (are these mountains also supposed to be characterized by the madhyama guṇa, i. e. by the quality of rajas ? 14. 43. 1; Nī on Bom. Ed. 14. 43. 1: madhyamo guṇaḥ rajoguṇapradhānaḥ;

(2) Listed by Saṁjaya among the seven principal mountains (saptaite kulaparvatāḥ) 6. 10. 10.


C. Past event:

(1) When Nahuṣa was made the king of the heaven he used to sport with Apsarases and Devakanyās on the Sahya and other mountains 5. 11. 8-10;

(2) When Hanūmant and others, in search of Sītā, came out of the residence of Maya in a big cave they saw the Sahya and the Malaya mountains (lavaṇāmbhasaḥ/samīpe sahyamalayau) 3. 266. 42.


_______________________________
*4th word in left half of page p477_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सह्य&oldid=505487" इत्यस्माद् प्रतिप्राप्तम्