सांकेतिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांकेतिक [sāṅkētika], a. (-की f.)

Symbolical, indicatory.

Conventional.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांकेतिक mfn. (fr. सं-केत)consisting of signs , based on agreement , indicatory , conventional Sa1h.

"https://sa.wiktionary.org/w/index.php?title=सांकेतिक&oldid=220320" इत्यस्माद् प्रतिप्राप्तम्