सामग्री पर जाएँ

सांगतिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांगतिक [sāṅgatika], a. (-की f.) Relating to union or society, associating.

कः A visitor, guest, new-comer; नैकग्रामीण- मतिथि विप्रं साङ्गतिकं तथा Ms.3.13.

One who comes to transact business.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांगतिक mfn. (fr. सं-गति)relating to society , social , associating W.

सांगतिक m. a new comer , visitor , guest , acquaintance Vishn2. Mn.

सांगतिक m. one who comes to transact business MW.

"https://sa.wiktionary.org/w/index.php?title=सांगतिक&oldid=505491" इत्यस्माद् प्रतिप्राप्तम्