सांपराय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांपराय [sāmparāya], a. (-यी f.)

Relating to war, warlike.

Relating to the other world, future.

यः, यम् Conflict, contention.

Future life, the future; योगिनां सांपराय- विधिमनुशिक्षयन् Bhāg.5.6.6.

The means of attaining the future world.

Inquiry into the future; यस्य प्रमाणं मृगवः सांपराये Bhāg.8.19.2.

Inquiry, investigation.

Uncertainty.

A helper; Mb.1.3.58.

Need, distress, calamity; उक्तपूर्वं कुतो राजन् सांपराये स वक्ष्यति Mb.1.48.11.

"https://sa.wiktionary.org/w/index.php?title=सांपराय&oldid=505493" इत्यस्माद् प्रतिप्राप्तम्