सांपरायिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांपरायिक [sāmparāyika], a. (-की f.)

Warlike; relating to or prepared for battle; पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः R.7.62.

Military, strategic; सांपरायिकः (दुर्गः) Kau. A.2.2.

Calamitous.

Relating to the other world; द्वे चान्ते सांपरायिके Mb.3.314.9.

Obsequial; भ्रातुर्ज्यैष्ठस्य पुत्रेण यदुक्तं सांपरायिकम् (कुरु) A. Rām.4.3.4.-कम् War, battle, conflict; कुर्वाणानां सांपरायान्तरायम् Śi. 18.8. -कः A war-chariot. -Comp. -कल्पः a strategic array (of troops).

"https://sa.wiktionary.org/w/index.php?title=सांपरायिक&oldid=220708" इत्यस्माद् प्रतिप्राप्तम्