सांमुख्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांमुख्यम् [sāmmukhyam], 1 Presence.

Favour, countenance, propitiousness.

The state of being in front; न सांमुख्ये गुरोः स्थेयम् Śukra.3.142.

"https://sa.wiktionary.org/w/index.php?title=सांमुख्य&oldid=220729" इत्यस्माद् प्रतिप्राप्तम्