सांवत्सर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवत्सरः, पुं, (संवत्सरं तज्ज्ञानोपयोगि शास्त्रं वेत्ति अधीते वा । संवत्सर + अण् ।) गणकः । इत्यमरः । २ । ८ । १४ ॥ (यथा, बृहत्संहिता- याम् । २ । १० -- ११ । “मुहूर्त्तं तिथिनक्षत्रमृतवश्चायने तथा । सर्व्वाण्येवाकुलानि स्युर्न स्यात् सांवत्सरो यदि ॥ तस्माद्राज्ञाभिगन्तव्यो विद्बान् सांवत्सरो- ऽग्रणीः । जयं यशःश्रियं भोगान् श्रेयश्च समभीप्सता ॥” अस्य लक्षणादिकं तत्रैव २ अध्याये विशेषतो द्रष्टव्यम् ॥ * ॥ फले, पर्व्वणि च क्ली । इति पाणिनिः । ४ । ३ । १६ ॥ संवत्सरस्येदमिति । अण् ।) संवत्सरसम्बन्धिनि, त्रि ॥ (यथा, हरिवंशे । १४० । ३ । “स सांवत्सरदीक्षायां दीक्षितः षट्पुरालये । आवर्त्ताया शुभे तीरे सुनद्या मुनिजुष्टया ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवत्सर पुं।

ज्यौतिषिकः

समानार्थक:सांवत्सर,ज्यौतिषिक,दैवज्ञ,गणक,मौहूर्तिक,मौहूर्त,ज्ञानिन्,कार्तान्तिक

2।8।14।1।1

सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि। स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि॥

स्वामी : राजा

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवत्सर¦ पु॰ संवत्सरं तज्ज्ञानोपयोगिशास्त्रं वेत्ति अष्टीते वाअण्। ज्योतिर्वेत्तरि

१ गणके अमरः।

२ वर्षसम्बन्धिनि त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवत्सर¦ mfn. (-रः-री-रं) Annual, perennial. m. (-रः) An astrologer. E. संवत्सर a year, अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवत्सर [sāṃvatsara], (-री f.), सांवत्सरिक (-की f.) a. Annual, yearly,

रः, रकः, रिकः An astrologer.

An almanac-maker.

A lunar month.

Black rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवत्सर mf( ई)n. (fr. सं-वत्सर)yearly , annual , perennial , lasting or occupying year (with भृति, f. " annual wages ") S3rS. MBh. BhP.

सांवत्सर m. an astrologer , almanac-maker MBh. Ka1v. etc.

सांवत्सर m. a lunar month L.

सांवत्सर m. black rice L.

सांवत्सर m. (with दीक्षित)N. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=सांवत्सर&oldid=505495" इत्यस्माद् प्रतिप्राप्तम्