सामग्री पर जाएँ

सांवादिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवादिकः, पुं, (सम्यक् वादाय प्रभवतीति । संवाद + ठञ् ।) नैयायिकः । यथा, -- “नैयायिकः साक्षपादः स्यात्सांवादिक आहितः ॥” इति जटाधरः ॥ संवाददातरि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवादिक¦ पु॰ सम्यग्वादायालं ठञ्।

१ नैयायिके जटा॰। सवाददातरि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवादिक¦ m. (-कः)
1. A logician.
2. A controversialist. f. (-की)
1. Con- troversial.
2. Colloquial. E. सांवाद dispute, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवादिक [sāṃvādika], a. (-की f.)

Colloquial.

Controversial.

कः A disputant.

A logician.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सांवादिक mfn. (fr. सं-वाद)colloquial , controversial , causing discussion L.

सांवादिक m. disputant , controversialist , logician L.

"https://sa.wiktionary.org/w/index.php?title=सांवादिक&oldid=220825" इत्यस्माद् प्रतिप्राप्तम्