साक्षात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षात्, व्य, प्रत्यक्षम् । (यथा, कुमारे । ६ । २२ । “साक्षात् दृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा । प्रसीद कथयात्मानं न धियां पथि वर्त्तसे ॥”) तुल्यम् । इत्यमरः । ३ । ३ । २४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षात् अव्य।

प्रत्यक्षः

समानार्थक:अध्यक्ष,साक्षात्

3।3।244।2।2

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

पदार्थ-विभागः : , शेषः

साक्षात् अव्य।

तुल्यम्

समानार्थक:साक्षात्

3।3।244।2।2

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षात्¦ अव्य॰ सह अक्षति अक्ष--आति सादशः, सह अक्षमतति अत--क्विप् वा।

१ लौकिकप्रत्यक्षे

२ तुल्ये च अमरःसाक्षादा॰ कृञि वा उप॰ समासः। साक्षात्कृत्य कृत्वा वा।

३ तद्रूपे चैतन्ये च
“यत्साक्षात दपरोक्षाद्ब्रह्म” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षात्¦ Ind.
1. Before, in presence, in sight.
2. As, like.
3. Actually in person.
4. Evidently, manifestly, directly. E. स for सह with, अक्ष the eye, अत् to go or to be, aff. क्विप्; or सह अक्षति अक्ष्-आति सादेशः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षात् [sākṣāt], ind.

In the presence of, before the very eyes, visibly, openly, evidently.

In person, actually in bodily form; साक्षात् प्रियामुपगतामपहाय पूर्वम् Ś.6.15; 1.6.

Directly. In comp. it is often translated by 'incarnate'; साक्षाद्यमः; or by 'open, direct'; तत्साक्षात् प्रति- षेधः कोपाय Māl.1.11. (साक्षात्कृ

to see with one's own eyes, realize personally.

to have an intuitive perception or manifestation of; साक्षात्कृतधर्माण ऋषयः U.7.

To experience a result of or reward for; साक्ष्यात्कृतं मे परिबर्हणं हि Bhāg.5.5.27;1.22.2.)

Comp. करणम् causing to be visibly present.

making evident to the senses.

intuitive perception. -कारः perception, apprehension, knowledge.

क्रिया intuitive perception.

realization.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षात्/ सा ind. ( abl. of सा-क्षabove ) with the eyes , with one's own eyes Ka1v. Katha1s. Sarvad.

साक्षात्/ सा ind. before one's eyes , evidently , clearly , openly , manifestly AV. etc. Page1198,1

साक्षात्/ सा ind. in person , in bodily form , personally , visibly , really , actually MBh. Ka1v. etc.

साक्षात्/ सा ind. immediately , directly Sarvad. Kull.

साक्षात्/ सा in comp. with forms of कृ.

"https://sa.wiktionary.org/w/index.php?title=साक्षात्&oldid=221158" इत्यस्माद् प्रतिप्राप्तम्