साक्षात्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षात्कार¦ पु॰ साक्षात् + कृ--घञ् साक्षादि॰ उप॰। लो-किकसन्निकर्षजन्ये प्रत्यक्षे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षात्कार¦ m. (-रः)
1. Causing to be visibly present.
2. Making evident to the senses.
3. Actual feeling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षात्कार/ सा m. evident or intuitive perception , realization(741024 -ताf. ) Veda7ntas. Sarvad.

साक्षात्कार/ सा m. the experiencing a result of or reward for( gen. ) BhP.

"https://sa.wiktionary.org/w/index.php?title=साक्षात्कार&oldid=221175" इत्यस्माद् प्रतिप्राप्तम्