साक्षेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षेप [sākṣēpa], a.

Taunting, abusive.

Partial (पक्षपातिन्); पाण्डवेयेषु साक्षेपं द्रोणं जानाति ते सुतः Mb.7.12.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साक्षेप/ सा mfn. containing an objection or limitation , Ka1vya7d.

साक्षेप/ सा mfn. conveying reproach or irony , taunting(741072 अम्ind. tauntingly) Katha1s. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=साक्षेप&oldid=221300" इत्यस्माद् प्रतिप्राप्तम्