सागर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सागरः, पुं, (सगरस्य राज्ञोऽयमिति । सगर + अण् ।) समुद्रः । इत्यमरः । १ । १० । १ ॥ सगरेणावतारितत्वात् तस्यायमिति ष्णे सागरो दन्त्यादिः । क्षीरोदादिष्वप्युपमया सागरव्यप- देशः इति भट्टाः । इति भरतः ॥ स तु सप्त- विधः । यथा, -- “लवणः क्षीरसंज्ञश्च घृतोदो दधिसंज्ञकः । सुरोदेक्षुरसोदौ च स्वादूदः सप्तमो भवेत् ॥ चत्वारः सागराः ख्याताः पुष्करिण्यश्च ताः स्मृताः ॥” इत्याद्य वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ (सगरस्यापत्यं पुमानिति । सगर + अण् । सगरपुत्त्रः । यथा, महाभारते । ३ । १०७ । ७ । “वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः । ब्रह्माणं शरणं जग्मुः सहिताः सर्व्वदैवतैः ॥”) मृगविशेषः । इति शब्दचन्द्रिका ॥ दशपद्म- संख्या । यथा, -- “विन्दः खर्व्वो निखर्व्वश्च शङ्खपद्मौ च सागरः ॥” इति ब्रह्माण्डपुराणम् ॥ (सागरस्येदमिति । सागरसम्बन्धिनि, त्रि । यथा, हरिवंशे । ५३ । ३८ । “आधत्स्व सरितां नाथ त्यक्त्वेमां सागरीं तनुम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सागर पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।1।2।5

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सागर¦ पु॰ सगरेण निर्वृत्तः अण्।

१ समुद्रे अमरः।

२ मृग-भेदे पुंस्त्री॰ शब्दच॰।

३ संख्याभेदे संख्याशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सागर¦ m. (-रः)
1. The ocean.
2. A sort of deer.
3. The number “four.”
4. The number “seven”. E. सगर a king and अण् aff.; to bathe the bones of SAGARA'S 60,000 sons the Ganges is said to have been led by BHAGI4RATHA, his great-great-grandson, to the ocean, at the place now called Ganga4-Sa4gar.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सागरः [sāgarḥ], [सागरेण निर्वृत्तः अण्]

The ocean, sea; सागरः सागरोपमः; (fig. also); दयासागर, विद्यासागर &c.; cf. सगर.

The number 'four' or 'seven'.

A kind of deer.

N. of Bhagīratha; शंकरस्य जटाजूटाद् भ्रष्टां सागरतेजसा Rām.2.5.25. -Comp. -अनुकूल a. situated along the seacoast. -अन्त a. bounded by the sea, sea-girt. -अम्बरा, नेमिः, मेखला the earth. -आलयः N. of Varuṇa.-आवर्तः an island or bay of the sea; स मया सागरावर्ते दृष्ट आसीत् परीप्सता Mb.3.14.19 (com. सागरस्य आसमन्तादूर्तो वर्तनं यस्मिन् सागरद्वीपे इत्यर्थः) -उत्थम् sea-salt.

गमा, गा a river; दिवि वा सागरगमास्तेन वो मानयाम्यहम् Mb.13.146. 23.

the Ganges. -गामिनी a river. -नेमिः (मी) the earth. -प्लवनम् navigating (the ocean). -मेखला the earth. -सुता N. of Lakṣmī; मनोवृत्तिस्तार्क्ष्यो मतिरिय- मयो सागरसुता Viṣṇu-mahimna S.24. -सूनुः the moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सागर m. ( ifc. f( आ). ; fr. 2. स-गर)the ocean (said to have been named so by भगीरथafter his son सगर[see 2. स-गर, p.1125] ; another legend asserts that the bed of the ocean was dug by the sons of सगर; 3 or 4 or 7 oceans are reckoned See. 1 , सम्-उद्र; सागरस्य फेनः= समुद्रफ्) Mn. MBh. etc.

सागर m. an ocean (as expressing any vast body or inexhaustible mass ; often ifc. See. गुण-शोक-, संसार-स्)

सागर m. a symbolical expression for the number , " four " (like other words signifying " ocean ") Gan2it.

सागर m. a partic. high number (= 10 पद्मs) Pur.

सागर m. a sort of deer L.

सागर m. N. of a serpent-demon Ka1ran2d2.

सागर m. (with जैनs) of the third अर्हत्of the past उत्सर्पिणीL.

सागर m. of one of the 10 orders of mendicants traced back to disciples of शंकरा-चार्यCat.

सागर m. of various persons HParis3.

सागर m. of two authors and of a wk. on धर्मCat.

सागर m. of a place ib.

सागर m. ( pl. )the sons of सगरMBh. R.

सागर n. N. of a town Buddh.

सागर mf( ई)n. relating to the sea , marine Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Sindhu): one of the principal क्षेत्रम्स्. M. ११०. 1. [page३-577+ ३१]
(II)--the lord of rivers; फलकम्:F1:  वा. ७०. 9.फलकम्:/F married वेला, the daughter of Meru; फलकम्:F2:  Ib. ३०. ३५.फलकम्:/F had a daughter सवर्णा married to प्राचिनबर्हिस्. फलकम्:F3:  Br. II. १३. ३८.फलकम्:/F
(III)--a son of शक्ति. वा. ७०. ८३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀGARA : Ocean. Samudra (ocean) got the name Sāgara as it was formed later at the place where the 60,000 sons of King Sagara dug the earth in the course of their quest for the missing yājñic horse. (See under Sagara).


_______________________________
*1st word in left half of page 663 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सागर&oldid=505498" इत्यस्माद् प्रतिप्राप्तम्