सागरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सागरः, पुं, (सगरस्य राज्ञोऽयमिति । सगर + अण् ।) समुद्रः । इत्यमरः । १ । १० । १ ॥ सगरेणावतारितत्वात् तस्यायमिति ष्णे सागरो दन्त्यादिः । क्षीरोदादिष्वप्युपमया सागरव्यप- देशः इति भट्टाः । इति भरतः ॥ स तु सप्त- विधः । यथा, -- “लवणः क्षीरसंज्ञश्च घृतोदो दधिसंज्ञकः । सुरोदेक्षुरसोदौ च स्वादूदः सप्तमो भवेत् ॥ चत्वारः सागराः ख्याताः पुष्करिण्यश्च ताः स्मृताः ॥” इत्याद्य वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ (सगरस्यापत्यं पुमानिति । सगर + अण् । सगरपुत्त्रः । यथा, महाभारते । ३ । १०७ । ७ । “वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः । ब्रह्माणं शरणं जग्मुः सहिताः सर्व्वदैवतैः ॥”) मृगविशेषः । इति शब्दचन्द्रिका ॥ दशपद्म- संख्या । यथा, -- “विन्दः खर्व्वो निखर्व्वश्च शङ्खपद्मौ च सागरः ॥” इति ब्रह्माण्डपुराणम् ॥ (सागरस्येदमिति । सागरसम्बन्धिनि, त्रि । यथा, हरिवंशे । ५३ । ३८ । “आधत्स्व सरितां नाथ त्यक्त्वेमां सागरीं तनुम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सागरः [sāgarḥ], [सागरेण निर्वृत्तः अण्]

The ocean, sea; सागरः सागरोपमः; (fig. also); दयासागर, विद्यासागर &c.; cf. सगर.

The number 'four' or 'seven'.

A kind of deer.

N. of Bhagīratha; शंकरस्य जटाजूटाद् भ्रष्टां सागरतेजसा Rām.2.5.25. -Comp. -अनुकूल a. situated along the seacoast. -अन्त a. bounded by the sea, sea-girt. -अम्बरा, नेमिः, मेखला the earth. -आलयः N. of Varuṇa.-आवर्तः an island or bay of the sea; स मया सागरावर्ते दृष्ट आसीत् परीप्सता Mb.3.14.19 (com. सागरस्य आसमन्तादूर्तो वर्तनं यस्मिन् सागरद्वीपे इत्यर्थः) -उत्थम् sea-salt.

गमा, गा a river; दिवि वा सागरगमास्तेन वो मानयाम्यहम् Mb.13.146. 23.

the Ganges. -गामिनी a river. -नेमिः (मी) the earth. -प्लवनम् navigating (the ocean). -मेखला the earth. -सुता N. of Lakṣmī; मनोवृत्तिस्तार्क्ष्यो मतिरिय- मयो सागरसुता Viṣṇu-mahimna S.24. -सूनुः the moon.

"https://sa.wiktionary.org/w/index.php?title=सागरः&oldid=221350" इत्यस्माद् प्रतिप्राप्तम्