साचिव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साचिव्यम्, क्ली, (सचिव + ष्यञ् ।) सचिवस्य भावः । सचिवशब्दात् भावे ष्ण्यप्रत्ययेन निष्पन्नम् ॥ (यथा, रामायणे । ५ । ५ । १ । “चन्द्रोऽपि साचिव्यमिवास्य कुर्व्वं- स्तारागणैर्मध्यगतो विराजन् । ज्योत्स्नावितानेन निपत्य लोका- नुत्तिष्ठतेऽनेकसहस्ररश्मिः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साचिव्य¦ n. (-व्यं)
1. Ministry, administration.
2. Friendship, fellowship. E. सचिव a friend, यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साचिव्यम् [sācivyam], 1 The office of a minister, ministership.

Ministry, administration; अनभिज्ञश्च साचिव्यं गमितः केन हेतुना Mb.13.163.7.

Friendship; assistance; तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे Rām.3.31.41. -Comp. -आक्षेपः (in rhet.) an objection under the form of assent; साचिव्याक्षेप एवैष यदत्र प्रतिषिध्यते । प्रियप्रयाणं साचिव्यं कुर्वत्येवानुरक्तया ॥ Kāv.2.146.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साचिव्य n. (fr. सचिव)companionship , assistance , ( esp. ) ministry , ministership , the office of the counsellor or friend of a king MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=साचिव्य&oldid=508629" इत्यस्माद् प्रतिप्राप्तम्