सामग्री पर जाएँ

साण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साण्डं [sāṇḍa], a. Uncastrated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साण्ड/ सा mfn. having testicles , uncastrated MaitrS. Ta1n2d2Br. Gr2S3rS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साण्ड वि.
प्रजननात्मक सामर्थ्य से युक्त, का.श्रौ.सू. 15.1.15; सवीर्य, मा.श्रौ.सू. 6.1.3.1।

"https://sa.wiktionary.org/w/index.php?title=साण्ड&oldid=480898" इत्यस्माद् प्रतिप्राप्तम्