सामग्री पर जाएँ

सातवाहन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातवाहनः, पुं, (सातः वाहनो यस्य ।) शालि- वाहनराजः । इति हेमचन्द्रः ॥ (सातनाम- केन गुह्यकेनोढत्वादस्य तथा नाम । यथा, कथासरित्सागरे । ६ । १०७ -- १०८ । “इत्युक्त्वान्तर्हिते तस्मिन् सातनामनि गुह्यके । स राजा तं समादाय बालं प्रत्याययौ गृहम् ॥ सातेन यस्मादूढोऽभूत्तस्मात्तं सातवाहनम् । नाम्ना चकार कालेन राज्ये चैनं न्यवेशयत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातवाहन¦ पु॰ शालिवाननृपे हमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातवाहन¦ m. (-नः) The sovereign SA4LIVA4HAN4A. E. सात a Gandh'arba, changed according to the legend to a lion, on which this prince was discovered riding when a child, and वाहन a vehicle.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातवाहनः [sātavāhanḥ], N. of king Śālivāhana.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातवाहन m. N. of a king (fabled to have been discovered , when a child , riding on a गन्धर्वcalled सात, who , accord. to one legend , was changed into a lion ; also = शालि-वाहनSee. ) Hcar. Katha1s. Ra1jat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀTAVĀHANA : A King. Guṇāḍhya, author of Bṛhatkathā was a minister of this King. (See under Guṇāḍhya).


_______________________________
*8th word in right half of page 702 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सातवाहन&oldid=439954" इत्यस्माद् प्रतिप्राप्तम्