साति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातिः, स्त्री, (सन + क्तिन् । “जनसनखनामिति ।” ६ । ४ । ४२ । इति आत्वम् । यद्वा, सनु दाने + क्तिन् । “ऊति-यूति-जूति-सातीति ।” ३ । ३ । ९७ । इति इत्वाभावो निपात्यते ।) अवसानम् । दानम् । तीव्रवेदना । इत्यमरभरतौ ॥ (संभज- नम् । इति ऋग्भाष्ये सायणः ॥ यथा, ऋग्वेदे । १० । १४३ । ५ । “यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साति स्त्री।

समापनम्

समानार्थक:साति,अवसान,इति

3।2।38।2।3

निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि। जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः॥

पदार्थ-विभागः : , क्रिया

साति स्त्री।

दानम्

समानार्थक:त्याग,विहापित,दान,उत्सर्जन,विसर्जन,विश्राणन,वितरण,स्पर्शन,प्रतिपादन,प्रादेशन,निर्वपण,अपवर्जन,अंहति,साति,निर्यातन

3।3।67।2।2

विस्तारवल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः। क्षयार्चयोरपचितिः सातिर्दानावसानयोः॥

सम्बन्धि1 : यज्ञः

 : मृताहे_दानम्, पितॄनुद्धिश्यक्रियमाणः_दानम्, फलेच्छायुक्तदानम्, सदादानम्, देवहविर्दानम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साति¦ स्त्री सन--क्तिन्।

१ अवसाने

२ दान

३ तीव्रपीडायाञ्च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साति¦ f. (-तिः)
1. End, conclusion, cessation of action.
2. Destruction.
3. Gift, giving.
4. Sharp pain.
5. Gaining, acquisition. E. षो to des- troy, or षण् to give, क्तिन् or क्तिच् aff.; also read सति and सन्ति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सातिः [sātiḥ], f.

Giving, a gift, donation.

Gaining, obtaining.

Help.

Destruction.

End, conclusion.

Sharp or acute pain.

Cessation.

Wealth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साति f. gaining , obtaining , acquisition , winning of spoil or property RV.

साति f. a gift , oblation L.

साति f. N. of a teacher (having the patr. औष्ट्राक्षि) Cat.

साति f. end , destruction L.

साति f. violent pain ib.

साति (for 1. and 2. See. p. 1196 , col. 3) , N. of a metre Pin3g.

"https://sa.wiktionary.org/w/index.php?title=साति&oldid=505502" इत्यस्माद् प्रतिप्राप्तम्