सात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सात्, क्ली, (सात सुखे + क्विप् ।) ब्रह्म । इति केचित् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सात्¦ r. 10th cl. (सातयति-ते) To give pleasure; according to some it is a Sautra root.

सात्¦ Ind. A Tadhita affix which, when put after a word, denotes either a total change of anything into the thing expressed by that word, or complete control.

सात्¦ n. (-सात्) BRAHMA4, GOD. E. साति to cause happiness, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सात् [sāt], ind. A Taddhita affix added to a word to show that something is completely changed into the thing expressed by that word, or that it is left at the complete disposal or control of that thing; भस्मसात् भू 'to be completely reduced to ashes'; अग्निसात् कृत्वा M.5; भस्मसात् कृतवः पितृद्विषः पात्रसाच्च वसुधां ससागराम् R.11.86; विभज्य मेरुर्न यदर्थिसात् कृतः N.1.16; so ब्राह्मणसात्, राजसात् &c.; Śi.14.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सात् a तद्धितaffix which when put after a word denotes a total change of anything into the thing expressed by that word(See. अग्नि-, भस्म-सात्etc. )

सात् a सौत्रroot meaning " to give pleasure " Pa1n2. Vop.

सात् n. N. of ब्रह्मन्L.

"https://sa.wiktionary.org/w/index.php?title=सात्&oldid=221908" इत्यस्माद् प्रतिप्राप्तम्