साद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादः, पुं, (सद + घञ् ।) विषादः । (यथ, रघुः । ३ । २ । “शरीरसादादसमग्रभूषणा मुखेनं सालक्ष्यत लोध्रपाण्डुना ॥”) शरणम् । गतिः । (यथा, बृहत्संहितायाम् । ४६ । ६० । “यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहन- युतम् । राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साद¦ m. (-दः)
1. Purity, cleanness.
2. Lassitude, weariness, exhaustion.
3. Perishing, decay.
4. Leanness, thinness, emaciation.
5. Cessation, stoppage.
6. Pain. E. षद् to decay, to be weary, &c., aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादः [sādḥ], [सद्-घञ्]

Sinking, setting down.

Exhaustion, weariness; उदितोरुसादमतिवेपथुमत् Śi.9.77.

Leaness, thinness, emaciation; शरीरसादादसमग्रभूषणा R.3. 2.

Perishing, decay, loss, destruction, cessation; गतिविभ्रमसादनीरवा R.8.58; Nalod.3.24.

Pain, torment.

Clearness, purity.

Going, motion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साद m. sitting (on horseback) , riding RV. i , 162 , 17

साद m. sinking in (of wheels) VarBr2S.

साद m. sinking down , exhaustion , weariness Ka1v. Sus3r.

साद m. perishing , decay , loss , ruin Ka1lid. (See. comp. )

साद m. despondency , despair Hariv. Nalo7d.

साद m. purity , clearness , cleanness(See. प्र-साद) W.

साद m. going , motion MW.

साद सादनetc. See. p. 1139 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=साद&oldid=222085" इत्यस्माद् प्रतिप्राप्तम्