सादः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादः, पुं, (सद + घञ् ।) विषादः । (यथ, रघुः । ३ । २ । “शरीरसादादसमग्रभूषणा मुखेनं सालक्ष्यत लोध्रपाण्डुना ॥”) शरणम् । गतिः । (यथा, बृहत्संहितायाम् । ४६ । ६० । “यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहन- युतम् । राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादः [sādḥ], [सद्-घञ्]

Sinking, setting down.

Exhaustion, weariness; उदितोरुसादमतिवेपथुमत् Śi.9.77.

Leaness, thinness, emaciation; शरीरसादादसमग्रभूषणा R.3. 2.

Perishing, decay, loss, destruction, cessation; गतिविभ्रमसादनीरवा R.8.58; Nalod.3.24.

Pain, torment.

Clearness, purity.

Going, motion.

"https://sa.wiktionary.org/w/index.php?title=सादः&oldid=222089" इत्यस्माद् प्रतिप्राप्तम्