सादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादनम्, क्ली, (सद् + स्वार्थे णिच् + ल्युट् ।) सदनम् । इत्यमरटीकायां भरतः ॥ (यथा, महाभारते । १ । १५४ । २८ । “अहमेको नयिष्यामि त्वामद्य यमसादनम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादन¦ n. (-नं)
1. A house, a dwelling.
2. Dispelling.
3. Destroying.
4. Wearying, exhausting.
5. Exhaustion, decay. E. षद् to go, causal v., ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादनम् [sādanam], 1 Wearying, fatiguing.

Destroying; क्रोधलोभौ भयं दर्प एतेषां सादनाच्छुचिः Mb.12.213.1.

Exhaustion.

A house, dwelling; तस्मात्त्वां पूर्वमेवाहं नेता$द्य यमसादनम् Mb.3.39.1.

नी Exhaustion, decay, fatigue.

The plant कटुकी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादन n. (fr. Caus. ) putting together , arranging Ka1tyS3r.

सादन mfn. (fr. Caus. )= सादकS3is3.

सादन m. a text recited when anything is being set down(See. below) A1pS3r.

सादन m. exhaustion , decay MW.

सादन n. causing to sink , wearying , exhausting , destroying W.

सादन n. setting down , arranging (of vessels etc. ) S3Br. Ka1tyS3r.

सादन n. sinking in (of wheels). VarBr2S.

सादन n. (= सदन)a seat , house , dwelling , place , home MBh. R. BhP. a vessel , dish BhP.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादन पु.
(साद्यतेऽनेन, सद् + णिच् + ल्युट्) सोम के प्याले को नीचे रखने के लिए नियत मन्त्र, भा.श्रौ.सू. 13.14.11; करछुलों को रखना, बौ.श्रौ.सू. 14.4.8।

"https://sa.wiktionary.org/w/index.php?title=सादन&oldid=505506" इत्यस्माद् प्रतिप्राप्तम्