सादर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादर¦ mfn. (-रः-रा-रं) Respectful. n. Adv. (-रं) Respectfully. E. स with, आदर respect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादर/ सा mf( आ)n. having or showing respect , respectful , reverential

सादर/ सा mf( आ)n. considerate , attentive or devoted to( ifc. ) , intent upon(741474 अम्, ind. " respectfully " etc. ) Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=सादर&oldid=222122" इत्यस्माद् प्रतिप्राप्तम्